वांछित मन्त्र चुनें

आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पश॑: । सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

ādityā ava hi khyatādhi kūlād iva spaśaḥ | sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ । सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.११

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:11 | अष्टक:6» अध्याय:4» वर्ग:9» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (देवाः) हे सभ्यपुरुषो ! (वर्मसु) कवचों में होकर अर्थात् कवचों को धारण कर (युध्यन्तः+इव) योद्धा शूरवीर के समान हम (अपि) भी (युष्मे) आपके अन्तर्गत (स्मसि) विद्यमान हैं और हे सभ्यो ! (यूयम्) आप (महः+एनसः) बड़े पाप, महान् क्लेश और आपत्ति से (नः) हमको (उरुष्यत) बचाते हैं और (अर्भात्) छोटे-२ अपराध और दुःख से भी (यूयम्) आप हमको बचाते हैं ॥८॥
भावार्थभाषाः - ईश्वरीय और राष्ट्रसम्बन्धी आज्ञाओं के मानने से मनुष्य सुखी रहता है ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे देवाः ! सभ्याः ! वर्मसु=कवचेषु। युध्यन्त+इव=युध्यन्तः शूरा इव। वयमपि। युष्मे=युष्मासु। स्मसि। पुनः। यूयम्। नोऽस्मान्। महः=महतः। एनसः। पापात्=उपद्रवात्। अर्भादपि=अपराधात्। उरुष्यत=रक्षथः ॥८॥